5 Essential Elements For bhairav kavach

Wiki Article



तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Lord Bhairav, the formidable sort of Lord Shiva is revered since the “Lord of your time” and is usually depicted with a ferocious demeanor representing the cyclical mother nature of time plus the inevitability of change.

Bhairava originates in the term bhīru, meaning "fearsome". Bhairava implies "terribly fearsome type". It is also called just one who destroys panic or just one who's past worry. One interpretation is usually that he guards his devotees from dreadful enemies, greed, lust, and anger.

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

पातु मां बटुको देवो भैरवः here सर्वकर्मसु ॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

Report this wiki page